BHAIRAV KAVACH FUNDAMENTALS EXPLAINED

bhairav kavach Fundamentals Explained

bhairav kavach Fundamentals Explained

Blog Article



यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

ॐ ह्रीं विश्वनाथः सदा पातु सर्वाङ्गं मम सर्वदः ॥ १५॥

तरमात्सर्व प्रयत्नेन दुर्लभं पाप चेतसाम् ।

संहारभैरवः पायादीशान्यां च महेश्वरः ।

नैऋत्यां क्रोधनः read more पातु उन्मत्तः पातु पश्चिमे।

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ॥

सद्योजातस्तु मां पायात्सर्वतो देवसेवितः ।

म्रियन्ते साधका येन विना श्मशानभूमिषु ।



रक्षाहीनन्तु यत् स्थानं वर्जितं कवचेन च

जो प्रतिदिन इस बटुक भैरव कवच का अभ्यास करता है, उसे यक्षिणी, अप्सरा और विभिन्न देवी साधनाओं में सफलता मिलती है

 

Report this page